Rig-Veda-sanhita,: The Sacred Hymns of the Brahmans; Together with the Commentary of Sayanacharya, Volume 5

Voorkant
Friedrich Maximiliaan Müller
W.H. Allen, 1872
 

Overige edities - Alles bekijken

Veelvoorkomende woorden en zinsdelen

१० ११ १२ १३ १४ deest Mill अग्ने अथ चतुर्थी अथ तृतीया अथ द्वितीया अथ नवमी अथ पंचमी अथ षष्ठी अथ सप्तमी अथाष्टमी अपि च अभि अयं इति सप्तमस्य इत् इत्यर्थः इंद्र इव उतापि एव एष करोति किं किंच कीदृशः कुरु कुर्वन् क्षर खलु गच्छति गतो विनियोगः तं तच ततः तत् तत्र दृष्टांतः तत्र प्रथमा तथा तस्य ता ते ते तव त्वां दशमी दिवो देव देवा देवानां धनं धारया नि नो नोऽस्माकं परि पवते पवस्व पवित्रे पुनानः पूयमानः पृथिवी प्र प्रति भव भवति भवसि मा मे यः यज्ञस्य यज्ञे यत् यथा यम यस्य यहा युवां यूयं ये यो रयिं रसं रूपं वयं वर्गः वा वि वृषा शत्रूणां शब्दं शेषः स त्वं सति सन् सप्त सर्वस्य सह सूक्तं सूचितं च सूर्य सोमं सोमस्य सोमा सोमो स्थानं स्रव हि हे इंदो हे पवमान हे सोम हे सोम त्वं

Bibliografische gegevens