Rig-Veda-sanhita,: The Sacred Hymns of the Brahmans; Together with the Commentary of Sayanacharya, Volume 3

Voorkant
Friedrich Maximiliaan Müller
W.H. Allen, 1856
 

Geselecteerde pagina's

Overige edities - Alles bekijken

Veelvoorkomende woorden en zinsdelen

१० ११ १२ १३ १४ Mill अत्र अथ चतुर्थी अथ तृतीया अथ दशमी अथ द्वितीया अथ नवमी अथ पंचमी अथ षष्ठी अथ सप्तमी अथवा अथाष्टमी अयं आ० इति चतुर्थस्य इति तृतीयस्य इत् इत्यर्थः इव उत उतापि च एव कः कर्मणि किं किंच कुरु को खलु गच्छति गवां चित् तं तच तत् तत्र प्रथमा तथा तव तस्य ता ते त्वं त्वां दिवो दृष्टांतः देव देवता देवा देवानां देवी देवो धनं धनानि नि नु नो नोऽस्माकं परि पूरणः पृथिवी प्र प्रकर्षेण प्रति ब्रह्म भव भवति भवसि मध्ये मरुतः मा मित्र मे यः यजमानाय यज्ञं यत् यथा यद्दा यस्य यहा या युवां यूयं ये यो रथं रूपं लैंगिकः वः वयं वरुण वर्गः वा वि विश्वा वो शत्रूणां शेषः सति सन् संबंधः सर्वस्य सह सा सु सुष्ठु सूक्तं सूचितं च सूर्य सैषा सोमं स्तोत्रं स्म स्याम हि हे अग्ने हे मरुतो

Bibliografische gegevens