Rig-Veda-sanhita,: The Sacred Hymns of the Brahmans; Together with the Commentary of Sayanacharya, Volume 1

Voorkant
Friedrich Maximiliaan Müller
W.H. Allen, 1849
 

Geselecteerde pagina's

Overige edities - Alles bekijken

Veelvoorkomende woorden en zinsdelen

१० ११ १२ १३ १४ १५ अज अत अतो अत्र अस्य आ० इति प्रथमस्य इत् इत्यंतोदात्तत्वं इत्यर्थः इत्याद्युदात्तत्वं उ० उदात्तः उदात्तत्वं एवं एव शिष्यते कर्मणि किंच कीदृशं कुरु कृदुत्तरपदप्रकृतिस्वरत्वं क्विप् खंडे सूचितं गतौ चतुर्थीमृचमाह चेति चेत् छंदसि तं तच तत्र तथा च तव तस्य ता तु तृतीयामृचमाह ते तेन त्वं त्वां दीर्घः दीर्घत्वं दृश्यत इति दृष्टांतः देवता देवा देवी द्वितीयामृचमाह धातुस्वरः नः न भवति नि नि० नित्वादाद्युदात्तः नित्वादाद्युदात्तत्वं निपातितः पंचमीमृचमाह पठितं पा पा० ६ पा० ७ पृथिवी पृथु प्र प्रति प्रत्ययस्वरः प्रथमामृचमाह प्रथमे प्राप्ते बहुलं छंदसीति बहुव्रीहौ बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं भावे मा यः यत् यथा यद्दा यस्य यहा ये यो लुक् लोपः वयं वरुण वर्गः वा वि विभक्तेरुदात्तत्वं वेद वो व्यत्ययेन शपः शपो लुक् शब्दे शेषः षत्वं षष्ठीमृचमाह स एव सति सप्तमीमृचमाह संप्रसारणं सर्वे सह संहितायां सा सावेकाच इति सुपां सुलुगिति सूक्तं सूर्य स्यात् हि हे अग्ने हे इंद्र

Bibliografische gegevens