Sanskrit Lesebuch: mit Benutzung handschriftlicher Quellen hg |
Avis des internautes - Rédiger un commentaire
Aucun commentaire n'a été trouvé aux emplacements habituels.
Expressions et termes fréquents
१० ११ १२ १३ १४ १५ १६ १७ १८ २० २१ २३ २५ अथ इति इत्यर्थः इव उपाध्यायं उवाच एव एवं एवमुक्तः एष एषा कः कथं कालः कालो किं किल कुण्डले कृत्वा केन को क्षमा खलु गच्छति गतः गतिस्त्वं गत्वा गा गृहीत्वा गृहे चापि चैनं चैव जगाम जनमेजयः तं ततः ततो तत्र तथा तदा तव तस्मै तस्य तां ताः तिष्ठति तु ते तेन तेषां तौ त्वया दृष्ट्वा धर्म न जानामि ना नाम नित्यं निधनं नो पथि परं पानीयं पि पिता पितॄणां पुत्रः पुरा पुरुषः पौष्यः प्रत्युवाच प्रियं भद्रं ते भवति भविता भार्या भूवा मम मया महात्मनः महाराज मा मां मे यः यत्र यथा यदि यस्य स या युक्तं ये यो राजा वं वचनं वनं वयं वरं वा वां वाक्यं वृत्तिं वै श्रुत्वा श्रुवा स तु सः सत्यं सदा समुद्रं सर्व सर्वाः सर्वे सह सा सागराणां सो स्म स्वर्ग हि ऽपि