Kāranda byuha: a work on the doctrines and customs of the Buddhists

Voorkant
Dweipayana Press, 1873 - 99 pagina's
 

Veelvoorkomende woorden en zinsdelen

अथ ते अथ स अनेकानि च अपि अपि नाम अवलोकितेश्वरस्य इति एवं कथं कथयति कथयन्ति कराय किं किन्नर कुरुते कुर्व्वन्ति कृत्वा केचित् गच्छन्ति गणयितुं गणयितुम् गत्वा गन्धर्व च ते तं ततः ततो तत्र तथा तथागत तदपि तदा तद्यथा तद्यथापि नाम कुलपुत्र तव तस्मिन् तस्य तानि ते च तेन तेषां तेषु त्वं त्वया दिने दिव्यानि दुःखं दृश्यन्ते दृष्ट्वा देव देवपुत्र न च न तु नागराजः नाम किन्नरकन्या नाम गन्धर्व्व कन्या नाम नागकन्या नाम समाधिः नामाप्सरसा परि पश्यन्ति पादौ पुण्यस्कन्ध पुरुष पृथिवी प्रतिवसन्ति प्रलम्बितानि बोधि बोधिसतो बोधिसत्वस्य बोधिसत्वेन बोधिसत्वो बोधिसत्वो महासत्वः ब्राह्मण भगवन्त मेतदवोचत् भगवानाह भव भवति भवन्ति भविष्यन्ति भवेयुः मनु मनुस्मरन्ति महा महानरके महायान महाविद्या महासत्व महासत्वस्य महासत्वेन माह मे मेव यत्र यथा यदा यदा ते ये येन रत्न रोमविवरे र्नाम वयं वा विविधानि वोचत् व्याकरण शक्यते मया शत शतसहस्राणि श्रुता स च सतानां सत्वा सत्वानां सन्निपतितानि सम्यक् सर्वे सर्व्वे ते संविद्यते सहस्राणि सा साधु सुवर्ण सूत्र सूर्य स्म ेन

Bibliografische gegevens